Declension table of ?galitanakhadanta

Deva

MasculineSingularDualPlural
Nominativegalitanakhadantaḥ galitanakhadantau galitanakhadantāḥ
Vocativegalitanakhadanta galitanakhadantau galitanakhadantāḥ
Accusativegalitanakhadantam galitanakhadantau galitanakhadantān
Instrumentalgalitanakhadantena galitanakhadantābhyām galitanakhadantaiḥ galitanakhadantebhiḥ
Dativegalitanakhadantāya galitanakhadantābhyām galitanakhadantebhyaḥ
Ablativegalitanakhadantāt galitanakhadantābhyām galitanakhadantebhyaḥ
Genitivegalitanakhadantasya galitanakhadantayoḥ galitanakhadantānām
Locativegalitanakhadante galitanakhadantayoḥ galitanakhadanteṣu

Compound galitanakhadanta -

Adverb -galitanakhadantam -galitanakhadantāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria