Declension table of galitakuṣṭha

Deva

NeuterSingularDualPlural
Nominativegalitakuṣṭham galitakuṣṭhe galitakuṣṭhāni
Vocativegalitakuṣṭha galitakuṣṭhe galitakuṣṭhāni
Accusativegalitakuṣṭham galitakuṣṭhe galitakuṣṭhāni
Instrumentalgalitakuṣṭhena galitakuṣṭhābhyām galitakuṣṭhaiḥ
Dativegalitakuṣṭhāya galitakuṣṭhābhyām galitakuṣṭhebhyaḥ
Ablativegalitakuṣṭhāt galitakuṣṭhābhyām galitakuṣṭhebhyaḥ
Genitivegalitakuṣṭhasya galitakuṣṭhayoḥ galitakuṣṭhānām
Locativegalitakuṣṭhe galitakuṣṭhayoḥ galitakuṣṭheṣu

Compound galitakuṣṭha -

Adverb -galitakuṣṭham -galitakuṣṭhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria