Declension table of ?galitadantā

Deva

FeminineSingularDualPlural
Nominativegalitadantā galitadante galitadantāḥ
Vocativegalitadante galitadante galitadantāḥ
Accusativegalitadantām galitadante galitadantāḥ
Instrumentalgalitadantayā galitadantābhyām galitadantābhiḥ
Dativegalitadantāyai galitadantābhyām galitadantābhyaḥ
Ablativegalitadantāyāḥ galitadantābhyām galitadantābhyaḥ
Genitivegalitadantāyāḥ galitadantayoḥ galitadantānām
Locativegalitadantāyām galitadantayoḥ galitadantāsu

Adverb -galitadantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria