Declension table of ?galatkuṣṭha

Deva

NeuterSingularDualPlural
Nominativegalatkuṣṭham galatkuṣṭhe galatkuṣṭhāni
Vocativegalatkuṣṭha galatkuṣṭhe galatkuṣṭhāni
Accusativegalatkuṣṭham galatkuṣṭhe galatkuṣṭhāni
Instrumentalgalatkuṣṭhena galatkuṣṭhābhyām galatkuṣṭhaiḥ
Dativegalatkuṣṭhāya galatkuṣṭhābhyām galatkuṣṭhebhyaḥ
Ablativegalatkuṣṭhāt galatkuṣṭhābhyām galatkuṣṭhebhyaḥ
Genitivegalatkuṣṭhasya galatkuṣṭhayoḥ galatkuṣṭhānām
Locativegalatkuṣṭhe galatkuṣṭhayoḥ galatkuṣṭheṣu

Compound galatkuṣṭha -

Adverb -galatkuṣṭham -galatkuṣṭhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria