Declension table of ?galāvala

Deva

MasculineSingularDualPlural
Nominativegalāvalaḥ galāvalau galāvalāḥ
Vocativegalāvala galāvalau galāvalāḥ
Accusativegalāvalam galāvalau galāvalān
Instrumentalgalāvalena galāvalābhyām galāvalaiḥ galāvalebhiḥ
Dativegalāvalāya galāvalābhyām galāvalebhyaḥ
Ablativegalāvalāt galāvalābhyām galāvalebhyaḥ
Genitivegalāvalasya galāvalayoḥ galāvalānām
Locativegalāvale galāvalayoḥ galāvaleṣu

Compound galāvala -

Adverb -galāvalam -galāvalāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria