Declension table of ?gajībhūta

Deva

NeuterSingularDualPlural
Nominativegajībhūtam gajībhūte gajībhūtāni
Vocativegajībhūta gajībhūte gajībhūtāni
Accusativegajībhūtam gajībhūte gajībhūtāni
Instrumentalgajībhūtena gajībhūtābhyām gajībhūtaiḥ
Dativegajībhūtāya gajībhūtābhyām gajībhūtebhyaḥ
Ablativegajībhūtāt gajībhūtābhyām gajībhūtebhyaḥ
Genitivegajībhūtasya gajībhūtayoḥ gajībhūtānām
Locativegajībhūte gajībhūtayoḥ gajībhūteṣu

Compound gajībhūta -

Adverb -gajībhūtam -gajībhūtāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria