Declension table of gajī

Deva

FeminineSingularDualPlural
Nominativegajī gajyau gajyaḥ
Vocativegaji gajyau gajyaḥ
Accusativegajīm gajyau gajīḥ
Instrumentalgajyā gajībhyām gajībhiḥ
Dativegajyai gajībhyām gajībhyaḥ
Ablativegajyāḥ gajībhyām gajībhyaḥ
Genitivegajyāḥ gajyoḥ gajīnām
Locativegajyām gajyoḥ gajīṣu

Compound gaji - gajī -

Adverb -gaji

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria