Declension table of ?gajekṣaṇa

Deva

MasculineSingularDualPlural
Nominativegajekṣaṇaḥ gajekṣaṇau gajekṣaṇāḥ
Vocativegajekṣaṇa gajekṣaṇau gajekṣaṇāḥ
Accusativegajekṣaṇam gajekṣaṇau gajekṣaṇān
Instrumentalgajekṣaṇena gajekṣaṇābhyām gajekṣaṇaiḥ gajekṣaṇebhiḥ
Dativegajekṣaṇāya gajekṣaṇābhyām gajekṣaṇebhyaḥ
Ablativegajekṣaṇāt gajekṣaṇābhyām gajekṣaṇebhyaḥ
Genitivegajekṣaṇasya gajekṣaṇayoḥ gajekṣaṇānām
Locativegajekṣaṇe gajekṣaṇayoḥ gajekṣaṇeṣu

Compound gajekṣaṇa -

Adverb -gajekṣaṇam -gajekṣaṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria