Declension table of ?gajeṣṭāDeva |
---|
Feminine | Singular | Dual | Plural |
---|---|---|---|
Nominative | gajeṣṭā | gajeṣṭe | gajeṣṭāḥ |
Vocative | gajeṣṭe | gajeṣṭe | gajeṣṭāḥ |
Accusative | gajeṣṭām | gajeṣṭe | gajeṣṭāḥ |
Instrumental | gajeṣṭayā | gajeṣṭābhyām | gajeṣṭābhiḥ |
Dative | gajeṣṭāyai | gajeṣṭābhyām | gajeṣṭābhyaḥ |
Ablative | gajeṣṭāyāḥ | gajeṣṭābhyām | gajeṣṭābhyaḥ |
Genitive | gajeṣṭāyāḥ | gajeṣṭayoḥ | gajeṣṭānām |
Locative | gajeṣṭāyām | gajeṣṭayoḥ | gajeṣṭāsu |