Declension table of ?gajayānavidā

Deva

FeminineSingularDualPlural
Nominativegajayānavidā gajayānavide gajayānavidāḥ
Vocativegajayānavide gajayānavide gajayānavidāḥ
Accusativegajayānavidām gajayānavide gajayānavidāḥ
Instrumentalgajayānavidayā gajayānavidābhyām gajayānavidābhiḥ
Dativegajayānavidāyai gajayānavidābhyām gajayānavidābhyaḥ
Ablativegajayānavidāyāḥ gajayānavidābhyām gajayānavidābhyaḥ
Genitivegajayānavidāyāḥ gajayānavidayoḥ gajayānavidānām
Locativegajayānavidāyām gajayānavidayoḥ gajayānavidāsu

Adverb -gajayānavidam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria