Declension table of ?gajayānavid

Deva

MasculineSingularDualPlural
Nominativegajayānavit gajayānavidau gajayānavidaḥ
Vocativegajayānavit gajayānavidau gajayānavidaḥ
Accusativegajayānavidam gajayānavidau gajayānavidaḥ
Instrumentalgajayānavidā gajayānavidbhyām gajayānavidbhiḥ
Dativegajayānavide gajayānavidbhyām gajayānavidbhyaḥ
Ablativegajayānavidaḥ gajayānavidbhyām gajayānavidbhyaḥ
Genitivegajayānavidaḥ gajayānavidoḥ gajayānavidām
Locativegajayānavidi gajayānavidoḥ gajayānavitsu

Compound gajayānavit -

Adverb -gajayānavit

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria