Declension table of ?gajavatā

Deva

FeminineSingularDualPlural
Nominativegajavatā gajavate gajavatāḥ
Vocativegajavate gajavate gajavatāḥ
Accusativegajavatām gajavate gajavatāḥ
Instrumentalgajavatayā gajavatābhyām gajavatābhiḥ
Dativegajavatāyai gajavatābhyām gajavatābhyaḥ
Ablativegajavatāyāḥ gajavatābhyām gajavatābhyaḥ
Genitivegajavatāyāḥ gajavatayoḥ gajavatānām
Locativegajavatāyām gajavatayoḥ gajavatāsu

Adverb -gajavatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria