Declension table of ?gajasthāna

Deva

NeuterSingularDualPlural
Nominativegajasthānam gajasthāne gajasthānāni
Vocativegajasthāna gajasthāne gajasthānāni
Accusativegajasthānam gajasthāne gajasthānāni
Instrumentalgajasthānena gajasthānābhyām gajasthānaiḥ
Dativegajasthānāya gajasthānābhyām gajasthānebhyaḥ
Ablativegajasthānāt gajasthānābhyām gajasthānebhyaḥ
Genitivegajasthānasya gajasthānayoḥ gajasthānānām
Locativegajasthāne gajasthānayoḥ gajasthāneṣu

Compound gajasthāna -

Adverb -gajasthānam -gajasthānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria