Declension table of ?gajasāhvaya

Deva

NeuterSingularDualPlural
Nominativegajasāhvayam gajasāhvaye gajasāhvayāni
Vocativegajasāhvaya gajasāhvaye gajasāhvayāni
Accusativegajasāhvayam gajasāhvaye gajasāhvayāni
Instrumentalgajasāhvayena gajasāhvayābhyām gajasāhvayaiḥ
Dativegajasāhvayāya gajasāhvayābhyām gajasāhvayebhyaḥ
Ablativegajasāhvayāt gajasāhvayābhyām gajasāhvayebhyaḥ
Genitivegajasāhvayasya gajasāhvayayoḥ gajasāhvayānām
Locativegajasāhvaye gajasāhvayayoḥ gajasāhvayeṣu

Compound gajasāhvaya -

Adverb -gajasāhvayam -gajasāhvayāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria