Declension table of ?gajakṛṣṇā

Deva

FeminineSingularDualPlural
Nominativegajakṛṣṇā gajakṛṣṇe gajakṛṣṇāḥ
Vocativegajakṛṣṇe gajakṛṣṇe gajakṛṣṇāḥ
Accusativegajakṛṣṇām gajakṛṣṇe gajakṛṣṇāḥ
Instrumentalgajakṛṣṇayā gajakṛṣṇābhyām gajakṛṣṇābhiḥ
Dativegajakṛṣṇāyai gajakṛṣṇābhyām gajakṛṣṇābhyaḥ
Ablativegajakṛṣṇāyāḥ gajakṛṣṇābhyām gajakṛṣṇābhyaḥ
Genitivegajakṛṣṇāyāḥ gajakṛṣṇayoḥ gajakṛṣṇānām
Locativegajakṛṣṇāyām gajakṛṣṇayoḥ gajakṛṣṇāsu

Adverb -gajakṛṣṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria