Declension table of ?gajadvayasā

Deva

FeminineSingularDualPlural
Nominativegajadvayasā gajadvayase gajadvayasāḥ
Vocativegajadvayase gajadvayase gajadvayasāḥ
Accusativegajadvayasām gajadvayase gajadvayasāḥ
Instrumentalgajadvayasayā gajadvayasābhyām gajadvayasābhiḥ
Dativegajadvayasāyai gajadvayasābhyām gajadvayasābhyaḥ
Ablativegajadvayasāyāḥ gajadvayasābhyām gajadvayasābhyaḥ
Genitivegajadvayasāyāḥ gajadvayasayoḥ gajadvayasānām
Locativegajadvayasāyām gajadvayasayoḥ gajadvayasāsu

Adverb -gajadvayasam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria