Declension table of ?gajadantaphalā

Deva

FeminineSingularDualPlural
Nominativegajadantaphalā gajadantaphale gajadantaphalāḥ
Vocativegajadantaphale gajadantaphale gajadantaphalāḥ
Accusativegajadantaphalām gajadantaphale gajadantaphalāḥ
Instrumentalgajadantaphalayā gajadantaphalābhyām gajadantaphalābhiḥ
Dativegajadantaphalāyai gajadantaphalābhyām gajadantaphalābhyaḥ
Ablativegajadantaphalāyāḥ gajadantaphalābhyām gajadantaphalābhyaḥ
Genitivegajadantaphalāyāḥ gajadantaphalayoḥ gajadantaphalānām
Locativegajadantaphalāyām gajadantaphalayoḥ gajadantaphalāsu

Adverb -gajadantaphalam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria