Declension table of gajadantamaya

Deva

MasculineSingularDualPlural
Nominativegajadantamayaḥ gajadantamayau gajadantamayāḥ
Vocativegajadantamaya gajadantamayau gajadantamayāḥ
Accusativegajadantamayam gajadantamayau gajadantamayān
Instrumentalgajadantamayena gajadantamayābhyām gajadantamayaiḥ gajadantamayebhiḥ
Dativegajadantamayāya gajadantamayābhyām gajadantamayebhyaḥ
Ablativegajadantamayāt gajadantamayābhyām gajadantamayebhyaḥ
Genitivegajadantamayasya gajadantamayayoḥ gajadantamayānām
Locativegajadantamaye gajadantamayayoḥ gajadantamayeṣu

Compound gajadantamaya -

Adverb -gajadantamayam -gajadantamayāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria