Declension table of ?gajacirbhiṭā

Deva

FeminineSingularDualPlural
Nominativegajacirbhiṭā gajacirbhiṭe gajacirbhiṭāḥ
Vocativegajacirbhiṭe gajacirbhiṭe gajacirbhiṭāḥ
Accusativegajacirbhiṭām gajacirbhiṭe gajacirbhiṭāḥ
Instrumentalgajacirbhiṭayā gajacirbhiṭābhyām gajacirbhiṭābhiḥ
Dativegajacirbhiṭāyai gajacirbhiṭābhyām gajacirbhiṭābhyaḥ
Ablativegajacirbhiṭāyāḥ gajacirbhiṭābhyām gajacirbhiṭābhyaḥ
Genitivegajacirbhiṭāyāḥ gajacirbhiṭayoḥ gajacirbhiṭānām
Locativegajacirbhiṭāyām gajacirbhiṭayoḥ gajacirbhiṭāsu

Adverb -gajacirbhiṭam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2025
Logo Inria