Declension table of ?gajacirbhiṭa

Deva

MasculineSingularDualPlural
Nominativegajacirbhiṭaḥ gajacirbhiṭau gajacirbhiṭāḥ
Vocativegajacirbhiṭa gajacirbhiṭau gajacirbhiṭāḥ
Accusativegajacirbhiṭam gajacirbhiṭau gajacirbhiṭān
Instrumentalgajacirbhiṭena gajacirbhiṭābhyām gajacirbhiṭaiḥ gajacirbhiṭebhiḥ
Dativegajacirbhiṭāya gajacirbhiṭābhyām gajacirbhiṭebhyaḥ
Ablativegajacirbhiṭāt gajacirbhiṭābhyām gajacirbhiṭebhyaḥ
Genitivegajacirbhiṭasya gajacirbhiṭayoḥ gajacirbhiṭānām
Locativegajacirbhiṭe gajacirbhiṭayoḥ gajacirbhiṭeṣu

Compound gajacirbhiṭa -

Adverb -gajacirbhiṭam -gajacirbhiṭāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria