Declension table of ?gajabhujaṅgama

Deva

MasculineSingularDualPlural
Nominativegajabhujaṅgamaḥ gajabhujaṅgamau gajabhujaṅgamāḥ
Vocativegajabhujaṅgama gajabhujaṅgamau gajabhujaṅgamāḥ
Accusativegajabhujaṅgamam gajabhujaṅgamau gajabhujaṅgamān
Instrumentalgajabhujaṅgamena gajabhujaṅgamābhyām gajabhujaṅgamaiḥ
Dativegajabhujaṅgamāya gajabhujaṅgamābhyām gajabhujaṅgamebhyaḥ
Ablativegajabhujaṅgamāt gajabhujaṅgamābhyām gajabhujaṅgamebhyaḥ
Genitivegajabhujaṅgamasya gajabhujaṅgamayoḥ gajabhujaṅgamānām
Locativegajabhujaṅgame gajabhujaṅgamayoḥ gajabhujaṅgameṣu

Compound gajabhujaṅgama -

Adverb -gajabhujaṅgamam -gajabhujaṅgamāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2023
Logo Inria