Declension table of ?gajabhakṣaka

Deva

MasculineSingularDualPlural
Nominativegajabhakṣakaḥ gajabhakṣakau gajabhakṣakāḥ
Vocativegajabhakṣaka gajabhakṣakau gajabhakṣakāḥ
Accusativegajabhakṣakam gajabhakṣakau gajabhakṣakān
Instrumentalgajabhakṣakeṇa gajabhakṣakābhyām gajabhakṣakaiḥ gajabhakṣakebhiḥ
Dativegajabhakṣakāya gajabhakṣakābhyām gajabhakṣakebhyaḥ
Ablativegajabhakṣakāt gajabhakṣakābhyām gajabhakṣakebhyaḥ
Genitivegajabhakṣakasya gajabhakṣakayoḥ gajabhakṣakāṇām
Locativegajabhakṣake gajabhakṣakayoḥ gajabhakṣakeṣu

Compound gajabhakṣaka -

Adverb -gajabhakṣakam -gajabhakṣakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria