Declension table of ?gajabhakṣā

Deva

FeminineSingularDualPlural
Nominativegajabhakṣā gajabhakṣe gajabhakṣāḥ
Vocativegajabhakṣe gajabhakṣe gajabhakṣāḥ
Accusativegajabhakṣām gajabhakṣe gajabhakṣāḥ
Instrumentalgajabhakṣayā gajabhakṣābhyām gajabhakṣābhiḥ
Dativegajabhakṣāyai gajabhakṣābhyām gajabhakṣābhyaḥ
Ablativegajabhakṣāyāḥ gajabhakṣābhyām gajabhakṣābhyaḥ
Genitivegajabhakṣāyāḥ gajabhakṣayoḥ gajabhakṣāṇām
Locativegajabhakṣāyām gajabhakṣayoḥ gajabhakṣāsu

Adverb -gajabhakṣam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria