Declension table of ?gajāśana

Deva

MasculineSingularDualPlural
Nominativegajāśanaḥ gajāśanau gajāśanāḥ
Vocativegajāśana gajāśanau gajāśanāḥ
Accusativegajāśanam gajāśanau gajāśanān
Instrumentalgajāśanena gajāśanābhyām gajāśanaiḥ gajāśanebhiḥ
Dativegajāśanāya gajāśanābhyām gajāśanebhyaḥ
Ablativegajāśanāt gajāśanābhyām gajāśanebhyaḥ
Genitivegajāśanasya gajāśanayoḥ gajāśanānām
Locativegajāśane gajāśanayoḥ gajāśaneṣu

Compound gajāśana -

Adverb -gajāśanam -gajāśanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria