Declension table of ?gajāroha

Deva

MasculineSingularDualPlural
Nominativegajārohaḥ gajārohau gajārohāḥ
Vocativegajāroha gajārohau gajārohāḥ
Accusativegajāroham gajārohau gajārohān
Instrumentalgajāroheṇa gajārohābhyām gajārohaiḥ gajārohebhiḥ
Dativegajārohāya gajārohābhyām gajārohebhyaḥ
Ablativegajārohāt gajārohābhyām gajārohebhyaḥ
Genitivegajārohasya gajārohayoḥ gajārohāṇām
Locativegajārohe gajārohayoḥ gajāroheṣu

Compound gajāroha -

Adverb -gajāroham -gajārohāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria