Declension table of gajānana

Deva

MasculineSingularDualPlural
Nominativegajānanaḥ gajānanau gajānanāḥ
Vocativegajānana gajānanau gajānanāḥ
Accusativegajānanam gajānanau gajānanān
Instrumentalgajānanena gajānanābhyām gajānanaiḥ
Dativegajānanāya gajānanābhyām gajānanebhyaḥ
Ablativegajānanāt gajānanābhyām gajānanebhyaḥ
Genitivegajānanasya gajānanayoḥ gajānanānām
Locativegajānane gajānanayoḥ gajānaneṣu

Compound gajānana -

Adverb -gajānanam -gajānanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2023
Logo Inria