Declension table of ?gajāhvaya

Deva

MasculineSingularDualPlural
Nominativegajāhvayaḥ gajāhvayau gajāhvayāḥ
Vocativegajāhvaya gajāhvayau gajāhvayāḥ
Accusativegajāhvayam gajāhvayau gajāhvayān
Instrumentalgajāhvayena gajāhvayābhyām gajāhvayaiḥ gajāhvayebhiḥ
Dativegajāhvayāya gajāhvayābhyām gajāhvayebhyaḥ
Ablativegajāhvayāt gajāhvayābhyām gajāhvayebhyaḥ
Genitivegajāhvayasya gajāhvayayoḥ gajāhvayānām
Locativegajāhvaye gajāhvayayoḥ gajāhvayeṣu

Compound gajāhvaya -

Adverb -gajāhvayam -gajāhvayāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria