Declension table of ?gajāhva

Deva

NeuterSingularDualPlural
Nominativegajāhvam gajāhve gajāhvāni
Vocativegajāhva gajāhve gajāhvāni
Accusativegajāhvam gajāhve gajāhvāni
Instrumentalgajāhvena gajāhvābhyām gajāhvaiḥ
Dativegajāhvāya gajāhvābhyām gajāhvebhyaḥ
Ablativegajāhvāt gajāhvābhyām gajāhvebhyaḥ
Genitivegajāhvasya gajāhvayoḥ gajāhvānām
Locativegajāhve gajāhvayoḥ gajāhveṣu

Compound gajāhva -

Adverb -gajāhvam -gajāhvāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria