Declension table of ?gajādināmāDeva |
---|
Feminine | Singular | Dual | Plural |
---|---|---|---|
Nominative | gajādināmā | gajādināme | gajādināmāḥ |
Vocative | gajādināme | gajādināme | gajādināmāḥ |
Accusative | gajādināmām | gajādināme | gajādināmāḥ |
Instrumental | gajādināmayā | gajādināmābhyām | gajādināmābhiḥ |
Dative | gajādināmāyai | gajādināmābhyām | gajādināmābhyaḥ |
Ablative | gajādināmāyāḥ | gajādināmābhyām | gajādināmābhyaḥ |
Genitive | gajādināmāyāḥ | gajādināmayoḥ | gajādināmānām |
Locative | gajādināmāyām | gajādināmayoḥ | gajādināmāsu |