Declension table of ?gajādhyakṣa

Deva

MasculineSingularDualPlural
Nominativegajādhyakṣaḥ gajādhyakṣau gajādhyakṣāḥ
Vocativegajādhyakṣa gajādhyakṣau gajādhyakṣāḥ
Accusativegajādhyakṣam gajādhyakṣau gajādhyakṣān
Instrumentalgajādhyakṣeṇa gajādhyakṣābhyām gajādhyakṣaiḥ gajādhyakṣebhiḥ
Dativegajādhyakṣāya gajādhyakṣābhyām gajādhyakṣebhyaḥ
Ablativegajādhyakṣāt gajādhyakṣābhyām gajādhyakṣebhyaḥ
Genitivegajādhyakṣasya gajādhyakṣayoḥ gajādhyakṣāṇām
Locativegajādhyakṣe gajādhyakṣayoḥ gajādhyakṣeṣu

Compound gajādhyakṣa -

Adverb -gajādhyakṣam -gajādhyakṣāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria