Declension table of ?gajādhipati

Deva

MasculineSingularDualPlural
Nominativegajādhipatiḥ gajādhipatī gajādhipatayaḥ
Vocativegajādhipate gajādhipatī gajādhipatayaḥ
Accusativegajādhipatim gajādhipatī gajādhipatīn
Instrumentalgajādhipatinā gajādhipatibhyām gajādhipatibhiḥ
Dativegajādhipataye gajādhipatibhyām gajādhipatibhyaḥ
Ablativegajādhipateḥ gajādhipatibhyām gajādhipatibhyaḥ
Genitivegajādhipateḥ gajādhipatyoḥ gajādhipatīnām
Locativegajādhipatau gajādhipatyoḥ gajādhipatiṣu

Compound gajādhipati -

Adverb -gajādhipati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria