Declension table of ?gairikadhātu

Deva

MasculineSingularDualPlural
Nominativegairikadhātuḥ gairikadhātū gairikadhātavaḥ
Vocativegairikadhāto gairikadhātū gairikadhātavaḥ
Accusativegairikadhātum gairikadhātū gairikadhātūn
Instrumentalgairikadhātunā gairikadhātubhyām gairikadhātubhiḥ
Dativegairikadhātave gairikadhātubhyām gairikadhātubhyaḥ
Ablativegairikadhātoḥ gairikadhātubhyām gairikadhātubhyaḥ
Genitivegairikadhātoḥ gairikadhātvoḥ gairikadhātūnām
Locativegairikadhātau gairikadhātvoḥ gairikadhātuṣu

Compound gairikadhātu -

Adverb -gairikadhātu

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria