Declension table of ?gairikākṣa

Deva

MasculineSingularDualPlural
Nominativegairikākṣaḥ gairikākṣau gairikākṣāḥ
Vocativegairikākṣa gairikākṣau gairikākṣāḥ
Accusativegairikākṣam gairikākṣau gairikākṣān
Instrumentalgairikākṣeṇa gairikākṣābhyām gairikākṣaiḥ gairikākṣebhiḥ
Dativegairikākṣāya gairikākṣābhyām gairikākṣebhyaḥ
Ablativegairikākṣāt gairikākṣābhyām gairikākṣebhyaḥ
Genitivegairikākṣasya gairikākṣayoḥ gairikākṣāṇām
Locativegairikākṣe gairikākṣayoḥ gairikākṣeṣu

Compound gairikākṣa -

Adverb -gairikākṣam -gairikākṣāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria