Declension table of ?gaiṣṭi

Deva

MasculineSingularDualPlural
Nominativegaiṣṭiḥ gaiṣṭī gaiṣṭayaḥ
Vocativegaiṣṭe gaiṣṭī gaiṣṭayaḥ
Accusativegaiṣṭim gaiṣṭī gaiṣṭīn
Instrumentalgaiṣṭinā gaiṣṭibhyām gaiṣṭibhiḥ
Dativegaiṣṭaye gaiṣṭibhyām gaiṣṭibhyaḥ
Ablativegaiṣṭeḥ gaiṣṭibhyām gaiṣṭibhyaḥ
Genitivegaiṣṭeḥ gaiṣṭyoḥ gaiṣṭīnām
Locativegaiṣṭau gaiṣṭyoḥ gaiṣṭiṣu

Compound gaiṣṭi -

Adverb -gaiṣṭi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria