Declension table of ?gahanīkṛtā

Deva

FeminineSingularDualPlural
Nominativegahanīkṛtā gahanīkṛte gahanīkṛtāḥ
Vocativegahanīkṛte gahanīkṛte gahanīkṛtāḥ
Accusativegahanīkṛtām gahanīkṛte gahanīkṛtāḥ
Instrumentalgahanīkṛtayā gahanīkṛtābhyām gahanīkṛtābhiḥ
Dativegahanīkṛtāyai gahanīkṛtābhyām gahanīkṛtābhyaḥ
Ablativegahanīkṛtāyāḥ gahanīkṛtābhyām gahanīkṛtābhyaḥ
Genitivegahanīkṛtāyāḥ gahanīkṛtayoḥ gahanīkṛtānām
Locativegahanīkṛtāyām gahanīkṛtayoḥ gahanīkṛtāsu

Adverb -gahanīkṛtam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria