Declension table of ?gahanīkṛta

Deva

NeuterSingularDualPlural
Nominativegahanīkṛtam gahanīkṛte gahanīkṛtāni
Vocativegahanīkṛta gahanīkṛte gahanīkṛtāni
Accusativegahanīkṛtam gahanīkṛte gahanīkṛtāni
Instrumentalgahanīkṛtena gahanīkṛtābhyām gahanīkṛtaiḥ
Dativegahanīkṛtāya gahanīkṛtābhyām gahanīkṛtebhyaḥ
Ablativegahanīkṛtāt gahanīkṛtābhyām gahanīkṛtebhyaḥ
Genitivegahanīkṛtasya gahanīkṛtayoḥ gahanīkṛtānām
Locativegahanīkṛte gahanīkṛtayoḥ gahanīkṛteṣu

Compound gahanīkṛta -

Adverb -gahanīkṛtam -gahanīkṛtāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria