Declension table of ?gahanīkṛta

Deva

MasculineSingularDualPlural
Nominativegahanīkṛtaḥ gahanīkṛtau gahanīkṛtāḥ
Vocativegahanīkṛta gahanīkṛtau gahanīkṛtāḥ
Accusativegahanīkṛtam gahanīkṛtau gahanīkṛtān
Instrumentalgahanīkṛtena gahanīkṛtābhyām gahanīkṛtaiḥ gahanīkṛtebhiḥ
Dativegahanīkṛtāya gahanīkṛtābhyām gahanīkṛtebhyaḥ
Ablativegahanīkṛtāt gahanīkṛtābhyām gahanīkṛtebhyaḥ
Genitivegahanīkṛtasya gahanīkṛtayoḥ gahanīkṛtānām
Locativegahanīkṛte gahanīkṛtayoḥ gahanīkṛteṣu

Compound gahanīkṛta -

Adverb -gahanīkṛtam -gahanīkṛtāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria