Declension table of ?gahanavat

Deva

MasculineSingularDualPlural
Nominativegahanavān gahanavantau gahanavantaḥ
Vocativegahanavan gahanavantau gahanavantaḥ
Accusativegahanavantam gahanavantau gahanavataḥ
Instrumentalgahanavatā gahanavadbhyām gahanavadbhiḥ
Dativegahanavate gahanavadbhyām gahanavadbhyaḥ
Ablativegahanavataḥ gahanavadbhyām gahanavadbhyaḥ
Genitivegahanavataḥ gahanavatoḥ gahanavatām
Locativegahanavati gahanavatoḥ gahanavatsu

Compound gahanavat -

Adverb -gahanavantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria