Declension table of gahanatva

Deva

NeuterSingularDualPlural
Nominativegahanatvam gahanatve gahanatvāni
Vocativegahanatva gahanatve gahanatvāni
Accusativegahanatvam gahanatve gahanatvāni
Instrumentalgahanatvena gahanatvābhyām gahanatvaiḥ
Dativegahanatvāya gahanatvābhyām gahanatvebhyaḥ
Ablativegahanatvāt gahanatvābhyām gahanatvebhyaḥ
Genitivegahanatvasya gahanatvayoḥ gahanatvānām
Locativegahanatve gahanatvayoḥ gahanatveṣu

Compound gahanatva -

Adverb -gahanatvam -gahanatvāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria