Declension table of gahana

Deva

MasculineSingularDualPlural
Nominativegahanaḥ gahanau gahanāḥ
Vocativegahana gahanau gahanāḥ
Accusativegahanam gahanau gahanān
Instrumentalgahanena gahanābhyām gahanaiḥ gahanebhiḥ
Dativegahanāya gahanābhyām gahanebhyaḥ
Ablativegahanāt gahanābhyām gahanebhyaḥ
Genitivegahanasya gahanayoḥ gahanānām
Locativegahane gahanayoḥ gahaneṣu

Compound gahana -

Adverb -gahanam -gahanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria