Declension table of ?gaganavihāriṇī

Deva

FeminineSingularDualPlural
Nominativegaganavihāriṇī gaganavihāriṇyau gaganavihāriṇyaḥ
Vocativegaganavihāriṇi gaganavihāriṇyau gaganavihāriṇyaḥ
Accusativegaganavihāriṇīm gaganavihāriṇyau gaganavihāriṇīḥ
Instrumentalgaganavihāriṇyā gaganavihāriṇībhyām gaganavihāriṇībhiḥ
Dativegaganavihāriṇyai gaganavihāriṇībhyām gaganavihāriṇībhyaḥ
Ablativegaganavihāriṇyāḥ gaganavihāriṇībhyām gaganavihāriṇībhyaḥ
Genitivegaganavihāriṇyāḥ gaganavihāriṇyoḥ gaganavihāriṇīnām
Locativegaganavihāriṇyām gaganavihāriṇyoḥ gaganavihāriṇīṣu

Compound gaganavihāriṇi - gaganavihāriṇī -

Adverb -gaganavihāriṇi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria