Declension table of ?gaganaspṛśā

Deva

FeminineSingularDualPlural
Nominativegaganaspṛśā gaganaspṛśe gaganaspṛśāḥ
Vocativegaganaspṛśe gaganaspṛśe gaganaspṛśāḥ
Accusativegaganaspṛśām gaganaspṛśe gaganaspṛśāḥ
Instrumentalgaganaspṛśayā gaganaspṛśābhyām gaganaspṛśābhiḥ
Dativegaganaspṛśāyai gaganaspṛśābhyām gaganaspṛśābhyaḥ
Ablativegaganaspṛśāyāḥ gaganaspṛśābhyām gaganaspṛśābhyaḥ
Genitivegaganaspṛśāyāḥ gaganaspṛśayoḥ gaganaspṛśānām
Locativegaganaspṛśāyām gaganaspṛśayoḥ gaganaspṛśāsu

Adverb -gaganaspṛśam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria