Declension table of ?gaganasiṃha

Deva

MasculineSingularDualPlural
Nominativegaganasiṃhaḥ gaganasiṃhau gaganasiṃhāḥ
Vocativegaganasiṃha gaganasiṃhau gaganasiṃhāḥ
Accusativegaganasiṃham gaganasiṃhau gaganasiṃhān
Instrumentalgaganasiṃhena gaganasiṃhābhyām gaganasiṃhaiḥ gaganasiṃhebhiḥ
Dativegaganasiṃhāya gaganasiṃhābhyām gaganasiṃhebhyaḥ
Ablativegaganasiṃhāt gaganasiṃhābhyām gaganasiṃhebhyaḥ
Genitivegaganasiṃhasya gaganasiṃhayoḥ gaganasiṃhānām
Locativegaganasiṃhe gaganasiṃhayoḥ gaganasiṃheṣu

Compound gaganasiṃha -

Adverb -gaganasiṃham -gaganasiṃhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria