Declension table of ?gaganapuṣpa

Deva

NeuterSingularDualPlural
Nominativegaganapuṣpam gaganapuṣpe gaganapuṣpāṇi
Vocativegaganapuṣpa gaganapuṣpe gaganapuṣpāṇi
Accusativegaganapuṣpam gaganapuṣpe gaganapuṣpāṇi
Instrumentalgaganapuṣpeṇa gaganapuṣpābhyām gaganapuṣpaiḥ
Dativegaganapuṣpāya gaganapuṣpābhyām gaganapuṣpebhyaḥ
Ablativegaganapuṣpāt gaganapuṣpābhyām gaganapuṣpebhyaḥ
Genitivegaganapuṣpasya gaganapuṣpayoḥ gaganapuṣpāṇām
Locativegaganapuṣpe gaganapuṣpayoḥ gaganapuṣpeṣu

Compound gaganapuṣpa -

Adverb -gaganapuṣpam -gaganapuṣpāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria