Declension table of gaganaparidhāna

Deva

NeuterSingularDualPlural
Nominativegaganaparidhānam gaganaparidhāne gaganaparidhānāni
Vocativegaganaparidhāna gaganaparidhāne gaganaparidhānāni
Accusativegaganaparidhānam gaganaparidhāne gaganaparidhānāni
Instrumentalgaganaparidhānena gaganaparidhānābhyām gaganaparidhānaiḥ
Dativegaganaparidhānāya gaganaparidhānābhyām gaganaparidhānebhyaḥ
Ablativegaganaparidhānāt gaganaparidhānābhyām gaganaparidhānebhyaḥ
Genitivegaganaparidhānasya gaganaparidhānayoḥ gaganaparidhānānām
Locativegaganaparidhāne gaganaparidhānayoḥ gaganaparidhāneṣu

Compound gaganaparidhāna -

Adverb -gaganaparidhānam -gaganaparidhānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria