Declension table of ?gagananagara

Deva

NeuterSingularDualPlural
Nominativegagananagaram gagananagare gagananagarāṇi
Vocativegagananagara gagananagare gagananagarāṇi
Accusativegagananagaram gagananagare gagananagarāṇi
Instrumentalgagananagareṇa gagananagarābhyām gagananagaraiḥ
Dativegagananagarāya gagananagarābhyām gagananagarebhyaḥ
Ablativegagananagarāt gagananagarābhyām gagananagarebhyaḥ
Genitivegagananagarasya gagananagarayoḥ gagananagarāṇām
Locativegagananagare gagananagarayoḥ gagananagareṣu

Compound gagananagara -

Adverb -gagananagaram -gagananagarāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria