Declension table of ?gaganaga

Deva

MasculineSingularDualPlural
Nominativegaganagaḥ gaganagau gaganagāḥ
Vocativegaganaga gaganagau gaganagāḥ
Accusativegaganagam gaganagau gaganagān
Instrumentalgaganagena gaganagābhyām gaganagaiḥ gaganagebhiḥ
Dativegaganagāya gaganagābhyām gaganagebhyaḥ
Ablativegaganagāt gaganagābhyām gaganagebhyaḥ
Genitivegaganagasya gaganagayoḥ gaganagānām
Locativegaganage gaganagayoḥ gaganageṣu

Compound gaganaga -

Adverb -gaganagam -gaganagāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria