Declension table of ?gaganāyasa

Deva

NeuterSingularDualPlural
Nominativegaganāyasam gaganāyase gaganāyasāni
Vocativegaganāyasa gaganāyase gaganāyasāni
Accusativegaganāyasam gaganāyase gaganāyasāni
Instrumentalgaganāyasena gaganāyasābhyām gaganāyasaiḥ
Dativegaganāyasāya gaganāyasābhyām gaganāyasebhyaḥ
Ablativegaganāyasāt gaganāyasābhyām gaganāyasebhyaḥ
Genitivegaganāyasasya gaganāyasayoḥ gaganāyasānām
Locativegaganāyase gaganāyasayoḥ gaganāyaseṣu

Compound gaganāyasa -

Adverb -gaganāyasam -gaganāyasāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria