Declension table of ?gaganānanda

Deva

MasculineSingularDualPlural
Nominativegaganānandaḥ gaganānandau gaganānandāḥ
Vocativegaganānanda gaganānandau gaganānandāḥ
Accusativegaganānandam gaganānandau gaganānandān
Instrumentalgaganānandena gaganānandābhyām gaganānandaiḥ
Dativegaganānandāya gaganānandābhyām gaganānandebhyaḥ
Ablativegaganānandāt gaganānandābhyām gaganānandebhyaḥ
Genitivegaganānandasya gaganānandayoḥ gaganānandānām
Locativegaganānande gaganānandayoḥ gaganānandeṣu

Compound gaganānanda -

Adverb -gaganānandam -gaganānandāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2023
Logo Inria