Declension table of ?gaganāṅganā

Deva

FeminineSingularDualPlural
Nominativegaganāṅganā gaganāṅgane gaganāṅganāḥ
Vocativegaganāṅgane gaganāṅgane gaganāṅganāḥ
Accusativegaganāṅganām gaganāṅgane gaganāṅganāḥ
Instrumentalgaganāṅganayā gaganāṅganābhyām gaganāṅganābhiḥ
Dativegaganāṅganāyai gaganāṅganābhyām gaganāṅganābhyaḥ
Ablativegaganāṅganāyāḥ gaganāṅganābhyām gaganāṅganābhyaḥ
Genitivegaganāṅganāyāḥ gaganāṅganayoḥ gaganāṅganānām
Locativegaganāṅganāyām gaganāṅganayoḥ gaganāṅganāsu

Adverb -gaganāṅganam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria